वितानम्छन्दः

भारतपीडिया तः
१२:३२, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


वितानम्।

प्रतिचरणम् अक्षरसङ्ख्या ८

वितानमाभ्यां यदन्यत्। – केदारभट्टकृत वृत्तरत्नाकर:३.२०

।ऽ। ऽऽ। ऽऽ

ज त ग ग

उदाहरणम्

यदा च धर्मप्रणाशो यदा ह्यधर्मप्रकर्ष:। तदा तदात्मानमेव सृजाम्यहं सव्यसाचिन् ॥

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=वितानम्छन्दः&oldid=8750" इत्यस्माद् प्रतिप्राप्तम्