विचित्रवीर्यः

भारतपीडिया तः
१४:०३, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

सः पौरवकुलस्य राजा आसीत्। चन्द्रवंशस्य शन्तनुमहाराजेन सत्यवती सत्यवत्यां जातः एषः भीष्मस्य अनुजः । काशीराजकन्ये अम्बिका अम्बालिका च अस्य भार्ये । वेदव्यासस्य अनुग्रहेण अम्बिकायां धृतराष्ट्रः अम्बालिकायां पाण्डुः, अम्बिकायाः दास्यां विदुरः च अजायन्त । एषः धनुर्विद्यायां परिणितः ।

बाह्यसम्पर्कतन्तुः

[१]

फलकम्:महाभारतम्

"https://sa.bharatpedia.org/index.php?title=विचित्रवीर्यः&oldid=7146" इत्यस्माद् प्रतिप्राप्तम्