वारङ्गल् दुर्गम्

भारतपीडिया तः
१९:२७, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

वारङ्गल् दुर्गम् आन्ध्रप्रदेशस्य तेलङ्गाणाप्रदेशे एतत् दुर्गम् अस्ति । पूर्वं क्रिस्ताब्दे १३९९ तमे वर्षे एतत् निर्मितम् आसीत् । काकतीयवंशीयाः श्री गजपतिदेवः तस्य पुत्री रुद्रम्मा च एतत् बृहत् दुर्गं निर्मितवन्तः । काकतीयानां राजधानीरुपेण वैभवोपेतमासीत् वारङ्गल् दुर्गम् । भारतदेशे एव अतीव बृहत् दुर्गमिति ख्यातमस्ति ।

फलकम्:Wide image

"https://sa.bharatpedia.org/index.php?title=वारङ्गल्_दुर्गम्&oldid=3711" इत्यस्माद् प्रतिप्राप्तम्