वाग्भटः (द्वितीयः)

भारतपीडिया तः
१६:१०, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


वाग्भटः (Vagbhatta) संस्कृतस्य एकः महान् अलङ्कारिकः आसीत् । एषः द्वितीयः वाग्भटः । एतस्य कालांशः १४ शताब्दः । वाग्भटेन

  1. काव्यानुशासनम् (वाग्भटविरचितम्)
  2. ऋषभदेवचरितम्
  3. छन्दोनुशासनम्

इति ग्रन्थाः लिखिताः ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=वाग्भटः_(द्वितीयः)&oldid=7932" इत्यस्माद् प्रतिप्राप्तम्