लिङ्गनमक्किजलबन्धः

भारतपीडिया तः
२१:४६, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


लिङ्गनमक्किजलबन्धः कर्णाटकराज्यस्य शिवमोग्गमण्डलस्य सागरोपमण्डले अस्ति । अयं जलबन्धः शारावतीनदीम् अवरुध्यः क्रि.श. १९६४तमे वर्षे निर्मितः । विद्युदुत्पादनार्थं कृष्यर्थं च अस्य जलस्योपयोगः सम्भवन् अस्ति ।

फलकम्:कर्णाटकस्य जलबन्धाः

"https://sa.bharatpedia.org/index.php?title=लिङ्गनमक्किजलबन्धः&oldid=6213" इत्यस्माद् प्रतिप्राप्तम्