लातिनीभाषा

भारतपीडिया तः
१८:४५, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Wikify

फलकम्:Orphan

लातिनी फिरङ्गि भाषा । प्राचीन रोमायाम् अभाष्यत । यद्यप्यजीव मन्यते तथापि कतिचन विद्यालययिदानीमपि शिक्षयते । अनेक जीविता रोमाया भाषास्तस्मात् निष्पन्नाः । रोमाया विजयेन भूमध्यसागरवेलायां प्रत्यधावत् ।

"https://sa.bharatpedia.org/index.php?title=लातिनीभाषा&oldid=10229" इत्यस्माद् प्रतिप्राप्तम्