लङ् लकारः

भारतपीडिया तः
२१:२३, २४ एप्रिल् २०२२ पर्यन्तं 92.107.144.180 (सम्भाषणम्) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Cleanup' लङ् लकारः'परस्मैपदम् तिङ् प्रत्ययाः । भुतकालस्य क्रियापदनिर्माण http://www.spokensanskrit.org

लङ्(परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरु़षः त् ताम् अन्
म़ध्यमपुरुषः स् तम्
उत्तमपुरु़षः अम्

लङ् (आत्मनेपदम्) तिङ् प्रत्ययाः । भूतकालस्य क्रियापदस्य निर्माणार्थम् ।

एकवचनम् द्विवचनम् बहु वचनम्
प्रथमपुरु़षः त (अत) एताम् अन्त
म़ध्यमपुरुषः थाः (अथाः) इथाम् ध्वम् (अध्वम्)
उत्तमपुरु़षः आवहि आमहि

Reference

  • संस्कृतशब्दचन्द्रिका Vidvan S.Ranganatha Sharma, Sri Surasaraswathi Sabha, Bangalore, India,1994.
  • अनुवादप्रदीपः Sri Surasaraswathi Sabha, Bangalore, India,1997.
"https://sa.bharatpedia.org/index.php?title=लङ्_लकारः&oldid=802" इत्यस्माद् प्रतिप्राप्तम्