लघु

भारतपीडिया तः
१७:५०, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


लघु इति पदस्य अर्थः एव अल्पम् इति । उदाहरणार्थं महवृक्षस्य वटस्य फलं लघु भवति ।

मूलम्

  • लघु संस्कृतमूलम् एव पदम् अस्ति ।

अन्यार्थाः थ

  • ह्रस्वम् ।
  • सूक्षम् ।
  • क्षुद्रम् ।
  • न्यूनम् ।

सम्बद्धशब्दाः

फलकम्:भारतीयकालमानः

"https://sa.bharatpedia.org/index.php?title=लघु&oldid=7327" इत्यस्माद् प्रतिप्राप्तम्