राष्ट्रियसंस्कृतसंस्थानम्, जम्मू

भारतपीडिया तः
२१:४५, २४ एप्रिल् २०२२ पर्यन्तं 2409:4054:201f:5ce9:30cf:92b5:eb91:74d5 (सम्भाषणम्) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

प्राक्तन् राष्ट्रियसंस्कृतसंस्कृतसंस्थानम्, श्रीरणवीर परिसरः सम्प्रति केन्द्रीयसंस्कृतविश्वविद्यालयनाम्नाभिधीायते । तस्य जम्मू परिसरे विभागाः 1. वैयाकरणम् 2. साहित्यम् 3. ज्योतिषम् 4. दर्शनम् 5 - शिक्षाशास्त्रम् 6. आधुनिकशास्त्रम् ।


तत्र विशालः परिसरः क्रीडाङ्गणं च वर्तते । समीचीनः गृन्थालयः वर्तते । तत्र नैकाः गृन्थाः सन्ति ।

छात्रेभ्यः विशालः छात्रावासो वर्तते ।

सम्बद्धाः लेखाः