रसार्णवसुधाकरः

भारतपीडिया तः
१३:३७, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


रसर्णवसुधाकरः(Rasarnavasudharaka) इति ग्रन्थः सिङ्गभूपालेन लिखितः । अत्र विलासत्रयं वर्तते । अत्रच काव्यलक्षणं, शब्दशक्तयः, ध्वनिः, गुणाः, दोषाः, ६२ अलङ्काराः , नायक-नायिकायोः लक्षणानि, रूपकाः, अर्थप्रकृतयः , इत्यादयः विचाराः चर्चिताः ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=रसार्णवसुधाकरः&oldid=7229" इत्यस्माद् प्रतिप्राप्तम्