ये त्वक्षरमनिर्देश्यम्...

भारतपीडिया तः
१३:१२, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
ये त्वक्षरमनिर्देश्यमव्यक्तंपर्युपासते ।
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ ३ ॥

अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य तृतीयः(३) श्लोकः ।

पदच्छेदः

ये तु अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते सर्वत्रगम् अचिन्त्यं च कूटस्थम् अचलं ध्रुवम् ॥ ३ ॥

अन्वयः

अग्रिमश्लोकः द्रष्टव्यः ।

शब्दार्थः

अग्रिमश्लोकः द्रष्टव्यः ।

अर्थः

अग्रिमश्लोकः द्रष्टव्यः ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः