महावीरजयन्ती

भारतपीडिया तः
१७:४२, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ
भगवतः महावीरस्य शिलाशिल्पम्
भगवान् महावीरः

महावीरः अथवा वर्धमानमहावीरः जैनधर्मस्य अन्तिमः (२४तमः) तीर्थङ्करः ( ई.पू.५९९वर्षतः-५२७वर्षपर्यन्तम् ) । अस्य जन्मदिनम् एव महावीरजयन्ती इति उच्यते । अयं महावीरः चैत्रमासस्य शुक्लपक्षस्य त्रयोदश्यां तिथौ जन्म प्राप्नोत् । फलकम्:Infobox Jainism

बाह्यसम्पर्कतन्तु

फलकम्:भारतीयपर्वाणि

"https://sa.bharatpedia.org/index.php?title=महावीरजयन्ती&oldid=4339" इत्यस्माद् प्रतिप्राप्तम्