महाकूटः

भारतपीडिया तः
१४:१७, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

महाकूटः (Mahakuta) कर्णाटकस्य बागलकोटेमण्डले विद्यमानम् प्राचीनम् शैवक्षेत्रमस्ति । अगस्त्यः महर्षिः अत्र स्थितवान् । सप्तमे शतके निर्मिते अस्मिन् देवालये गर्भगृहे लिङ्गरुपी शिवः अस्ति । पार्श्वे एकं स्वच्छजलपूर्णं सरः अस्ति । अत्र जलं सदा निर्गच्छत् दृश्यते । सरोवरमध्ये पञ्चमुखीशिवस्य शिल्पमस्ति। महाशिवरात्रिपर्वणि अत्र वैभवेन उत्सवः प्रचलति । महाकूटेश्वरस्य दर्शनार्थम् अत्र बहवः अत्र आगच्छन्ति ।

मार्गः

बादामीतः ८२ कि.मी
महाकूटमन्दिरम्
महाकूटमन्दिरपार्श्ववीक्षणम्

बाह्यानुबन्धः

"https://sa.bharatpedia.org/index.php?title=महाकूटः&oldid=7411" इत्यस्माद् प्रतिप्राप्तम्