मन्दरगिरिः

भारतपीडिया तः
२२:२२, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


मन्दरगिरिः (Mandaragiri) कर्णाटकराज्यस्य तुमकूरुमण्डले बेङ्गळूरुगमनस्य राजमार्गस्य पार्श्वे एव अस्ति । एतत् जैनमतानुयायिनां पुण्यस्थानम् अस्ति । पर्वतस्य मस्तके जिनमन्दिरं तीर्थङ्करस्य विग्रहः च अस्ति । एतत् स्थानं सर्वधर्मीयाणां प्रियं स्थानम् अस्ति ।

"https://sa.bharatpedia.org/index.php?title=मन्दरगिरिः&oldid=2807" इत्यस्माद् प्रतिप्राप्तम्