मनुः

भारतपीडिया तः
१७:०४, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

सः यादवकुलस्य राजा आसीत्। मानवसभ्यताया: आदौ राजर्षिः मनुरेव आसीदिति पण्डितानां मतम् । विषयेस्मिन् एका पौराणिकी किम्वदन्त्यपि उपल्भ्यते यत् जगत: प्रलयसमये यदा सर्वमिदं जलेनावाप्तं तदा एका मत्स्यसहाय्येन एषः एव अवशिष्ट: । एष: इक्ष्वाकुवंशस्य प्रथम नृपति: । अयमेव नृसभ्यताया: प्रथमं विधिग्रन्थं व्यरचत् ।

"https://sa.bharatpedia.org/index.php?title=मनुः&oldid=1999" इत्यस्माद् प्रतिप्राप्तम्