भीमः

भारतपीडिया तः
०८:१६, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ
भीमः दुश्शासनं मारयति

अयं भीमः पञ्चपाण्डवेषु अन्यतमः । कुन्तिपाण्डुमहाराजयोः द्वितीयः पुत्रः । वायुदेवस्य वरप्रसादकारणात् अस्य जन्म अभवत् । युधिष्ठिरः अस्य भीमस्य अग्रजः, अर्जुनः अनुजः । नकुलः सहदेवः च भीमस्य विमातुः पुत्रौ । महाभारतस्य अत्यन्तं प्रमुखपात्रेषु अन्यतमम् अस्ति भीमस्य पात्रम् । पाञ्चाली हिडिम्बा च भीमस्य पत्न्यौ । घटोत्कचः भीमहिडिम्बयोः पुत्रः ।

फलकम्:महाभारतम्

"https://sa.bharatpedia.org/index.php?title=भीमः&oldid=2015" इत्यस्माद् प्रतिप्राप्तम्