भद्रिका

भारतपीडिया तः
१२:३१, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


भद्रिका।

प्रतिचरणम् अक्षरसङ्ख्या ११

ननरलगुरुभिश्च भद्रिका।– केदारभट्टकृतवृत्तरत्नाकर:३.४२

।।। ।।। ऽ।ऽ ।ऽ

न न र ल ग।

यति: पादान्ते।

उदाहरणम् -

विगलितबलधर्मता यदाथ च बलवदधर्ममार्गता। स्वयमहमवतारमादधे, सदवनखलदण्डनोद्यत:॥

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=भद्रिका&oldid=931" इत्यस्माद् प्रतिप्राप्तम्