भट्टेन्दुराजा

भारतपीडिया तः
१६:०३, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


भट्टेन्दुराजा (Bhattenduraja) एकः संस्कृतकविः विद्यते । एषः अभिनवगुप्तस्य गुरुः आसीत् । एषः एकः महान् आलङ्कारिकः, प्राज्ञश्च आसीत् इति लोचनग्रन्थे उल्लेखः वर्तते ।भट्टेन्दुराजा एव प्रतिहारेन्दुराजा इत्यपि श्रूयते ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=भट्टेन्दुराजा&oldid=4615" इत्यस्माद् प्रतिप्राप्तम्