बृहद्रथवंशः

भारतपीडिया तः
२०:१३, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

अयं वंशः भारते बृहद्रथेन स्थापितः । तस्य पुत्रः एव जरासन्धः । जरासन्धः पञ्चपाण्डवेषु अन्यतमेन भीमेन हतः । एष: वंशः भारते सहस्रवर्षाणि यावत् शासनम् अकरोत् ।

फलकम्:Interwiki conflict

"https://sa.bharatpedia.org/index.php?title=बृहद्रथवंशः&oldid=9554" इत्यस्माद् प्रतिप्राप्तम्