बडहंसरागः

भारतपीडिया तः
२२:०८, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


फलकम्:हिन्दुस्तानि रागः

बडहंसरागः (Badahamsa Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागः भवति । बृन्दावनीसारङ्गरागः इत्यपि अस्यैव रागस्य नामान्तरमपि अस्ति । "काफी थाट्" गणस्य रागः भवति । शृङ्गाररसप्रतिपादकः रागः भवति । अस्य रागस्य वादिस्वरः ’रे’ भवति । संवादिस्वरः ’प’ भवति । अस्य रागस्य प्रशस्तकालः मध्याह्नकालः भवति ।

श्लोकः

अतिचतुरसुगौरा पीतवर्णायताक्षी दृढकरकृतवेणी सेविताकल्पवृक्षे।
अतिचतुरसुगम्या वाडहंसोहिप्रोक्ता मुनिमतमवलोक्य कीर्तिता रागिणीयम्॥

  • आरोहः- स रे म प नि स
  • अवरोहः- स नि प म रे स
  • पक्कड - प म नि प म रे नि स

समयः

मध्याह्ने १२ तः २ वादनपर्यन्तं प्रशस्तकालः भवति ।

थाट्

  • काफी

बाह्यसम्पर्कतन्तुः

फलकम्:हिन्दूस्थानीयसङ्गीतम्

"https://sa.bharatpedia.org/index.php?title=बडहंसरागः&oldid=3245" इत्यस्माद् प्रतिप्राप्तम्