पुरुषपुरयुद्धम् (१७५८)

भारतपीडिया तः
१०:३२, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox military conflict पुरुषपुरयुद्धम् 8 मैमासे 1758 तमे वर्षे मराठादुरानिराष्ट्रयोर्मध्ये बभूव। युद्धेऽस्मिन् पुरुषपुरं मराठासेनया जितम्। तत्पुर्वम् पुरुषपुरदुर्गम् तिमूरशाहदुरानिजहानखानाभ्यां स्वसेनया सह पालितम्। तुकोजीसिन्धियः रघुनाथरावमल्हाररावहोल्कराभ्याम् पञ्जाबे प्रतिनिधिरूपेण नियोजितः तथा रघुनाथरावमल्हाररावहोल्करौ पञ्जाबतः जग्मतुः। तुकोजीसिन्धियः खण्डोजिकदमेन सह अफ़्गानभटान् जितवान्।[१] युद्धेऽस्मिन् मराठासेनायाः विजयम् अतिविशिष्टम् यतः मराठासेना पुणेतः 2000 सहस्रमानदूरे अफ़्गानसीमाम् प्राप।

टिप्पण्यः

फलकम्:Reflist

स्त्रोताः

  • Duff, James Grant. [[[:फलकम्:Google books]] A history of the Mahrattas, Volume 2]

फलकम्:Use dmy dates

  1. Third Battle of Panipat by Abhas Verma फलकम्:ISBN Bharatiya Kala Prakashan
"https://sa.bharatpedia.org/index.php?title=पुरुषपुरयुद्धम्_(१७५८)&oldid=9469" इत्यस्माद् प्रतिप्राप्तम्