पितॄणम्

भारतपीडिया तः
०९:११, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ



फलकम्:हिन्दूधर्मः तृतीयतः मनुष्यस्य व्यक्तिगत-अस्तित्वस्य कारणं पितृ-पितामह-प्रपितामहादिपरम्परा अज्ञातातीतपर्यन्तं गच्छति इति तु स्पष्टमेव । तैः पुरुषैः पुत्रान् उत्पाद्य वंशविस्तारः कृतः अत एव अद्यतनानां स्थितिः एतदपि अवश्यं कृतज्ञताबुध्द्या स्मर्तव्यं मनुजैः । एवं पूर्वपुरुषैः प्रवर्तितस्य वंशस्य सातत्यं विश्वकल्याणार्थम् अबाधं रक्षितुम् उत्तरदायित्वम् ऋणरुपेण मनुष्यस्य उपरि वर्तते । पुत्रान् उत्पाद्य वंशसातत्यं संसाध्य ऋणस्य अस्य शुध्दिः भवति इति उपदिष्टं शास्त्रकारैः ।

"https://sa.bharatpedia.org/index.php?title=पितॄणम्&oldid=994" इत्यस्माद् प्रतिप्राप्तम्