पाठनपद्धतयः

भारतपीडिया तः
२२:०१, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

भाषायाः पाठनं नाम कश्चन विशिष्टः महत्वपूर्णः च विषयः। शास्त्रपाठनात् नितरां भिन्ना प्रक्रिया अत्र भवति। प्रपञ्चे जनाः विभिन्नकारणैः भाषाम् अभ्यसन्ति स्म । तेषां कारणानि अवलम्ब्य पाठनपद्धतीनां विकासाः अभवन् ।एतासु प्रमुखाः पद्धतयः-

  1. व्याकरणानुवादपद्धतिः
  2. प्रत्यक्षपद्धतिः
  3. मिश्रपद्धतिः
"https://sa.bharatpedia.org/index.php?title=पाठनपद्धतयः&oldid=8849" इत्यस्माद् प्रतिप्राप्तम्