पशुसंरक्षणस्य मीनकृषिविभागः

भारतपीडिया तः
१४:०८, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


पीठिका

भारतस्य जीवनाडी कृषिः एव । कृषेः जीवनाडी तु पशुपालनम् । भारतस्य कृषिप्रधानेशु राज्येषु कर्णाटकम् अन्यतमम् अस्ति । कृषिप्रधानस्य अस्य राज्यस्य पशुपालनम् अपि अनिवार्यम् ।

सम्बद्धाः लेखाः