पळनी

भारतपीडिया तः
२१:१८, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ
पळनी चित्र्

पळनीमहानगरे पर्वतप्रदेशे पळनियप्प इति प्रख्यातस्य श्री सुब्रह्मण्यस्य देवालयः अस्ति । एतस्य मुरुग इत्यपि अपरं नाम । पर्वतारोहणाय सोपानानि सन्ति । । सर्वत्र सुन्दरवाटिकाः दृश्यन्ते । प्रशान्तं वातावरणं मोदाय भवति । पर्वतप्रदेशं गन्तुं विञ्चयानस्य व्यवस्था अपि (रोप्वे -रज्जुमार्गः) अप्यस्ति । एतं पर्वतं शिवगिरि इति अपि कथयन्ति । पळनीयप्पस्य सन्निधौ भक्तानाम् अतीव आनन्दः भवति । रात्रौ नक्षत्रलोके एव स्मः इव जनानां भावना भवति । पळनीक्षेत्रम् आगन्तुं केरळराज्यस्य सर्वनगरेभ्यः अपि वाहनसम्पर्कसौलभ्यम् अस्ति ।

"https://sa.bharatpedia.org/index.php?title=पळनी&oldid=5048" इत्यस्माद् प्रतिप्राप्तम्