पञ्चमीविभक्तिः

भारतपीडिया तः
१७:२७, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


कारकपञ्चमी उपपदपञ्चमी’ चेति पञ्चमी द्विविधा । यत् अपादानं भवति, तस्मात् अपादानात् पञ्चमी भवति । अपादाने पञ्चमीविधायकं सूत्रम् एकम् एव अपादाने पञ्चमी -२.३.१८ इति अपादानसंज्ञाविधायकसूत्राणि बहूनि सन्ति उपपदपञ्चमीविधायकानि सूत्राण्यपि सन्ति अनेकानि । कर्मप्रवचनीयसंज्ञां पुरस्कृत्य पञ्चमीविधायके द्वे सूत्रे स्तः ।

"https://sa.bharatpedia.org/index.php?title=पञ्चमीविभक्तिः&oldid=4176" इत्यस्माद् प्रतिप्राप्तम्