पञ्चगणी

भारतपीडिया तः
१३:५०, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


पञ्चघनी –पर्वतसमूहदृश्यवैभवम् पुणेतः महाबलेश्वरगमनसमये १९ कि.मी दूरे एतत् अस्ति । पञ्चपर्वतानां समूहदर्शनम् अत्र कर्तुं शक्यम् । अत्र तरुवृक्षाः अपि विशिष्टाः सन्ति । हिन्दीभाषायाः चलनचित्राणां चित्रीकरणं सदा अत्र भवति । सागरस्तरतः १३३४ मीटर् उन्नतप्रदेशात् कोङ्कणसमुद्रतीरदर्शनम् अत्यन्तं सुन्दरं भवति । वनसौन्दर्यं, पर्वतशिखराणि, प्रकृतिवैभवं च अत्र दर्शनीयम् अस्ति ।

"https://sa.bharatpedia.org/index.php?title=पञ्चगणी&oldid=6340" इत्यस्माद् प्रतिप्राप्तम्