नेपाललिपिः

भारतपीडिया तः
०७:५८, २४ एप्रिल् २०२२ पर्यन्तं 2600:8806:4006:2b00:4c55:f853:4cab:c2e6 (सम्भाषणम्) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

नेपाल लिपि नेपाल भाषास्य एक लिपि अस्ति| नेपाललिपिः नेपाल राष्ट्रस्य एक पुरातन लिपिः। इयं च लिपिः प्राचीनब्राह्मीलिपेः परिवृत्तं रूपम् ।फलकम्:Infobox writing system

लिपिशैली

Nepal Scripts.jpg
  • प्रचलित शैली
  • रञ्जना शैली
  • गोलम्वः शैली
  • भुजिंम्वः शैली
  • हिंम्वः शैली
  • लितुम्वः शैली
  • कुंम्वः शैली
  • पाचुम्वः शैली
  • क्वँय्‌म्वः शैली
नेपाललिपिस्य लिपिबद्धम् बौद्धसंस्कृतगन्थः
"https://sa.bharatpedia.org/index.php?title=नेपाललिपिः&oldid=1547" इत्यस्माद् प्रतिप्राप्तम्