नेपालदेशस्य भूगोलम्

भारतपीडिया तः
१४:०६, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

नेपालदेशस्य भूगोलः बहुषु रूपगुणेषु युक्तः वर्तते। नेपालदेश एशिया महाद्वीपस्य मध्यक्षेत्रे अवस्थितस्य हिमालयपर्वतस्य दक्षिणभागे अवस्थितो वर्तते।तस्मिन् देशान्तरगते उच्चहिमशैलनिम्नपर्वतगंगामैदानक्षेत्राणी सन्ति ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=नेपालदेशस्य_भूगोलम्&oldid=4509" इत्यस्माद् प्रतिप्राप्तम्