नेत्रावती

भारतपीडिया तः
१३:३४, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


नेत्रावती भारतस्य कर्णाटकराज्यस्य पश्चिमघट्टप्रदेशेषु उद्भवति । अस्याः तटे सन्ति मङ्गळूरुनगरम्, पाणेमङ्गळूरु, धर्मस्थलम्, उल्लाळ इति स्थानानि । अन्ते एषा सिन्धुसागरं सङ्गच्छति

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=नेत्रावती&oldid=2915" इत्यस्माद् प्रतिप्राप्तम्