नूपुर शर्मा

भारतपीडिया तः
१४:५६, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox person/Wikidata

नूपुर शर्मा (जन्मदिनाङ्कः अप्रैल्मासे 23, 1982) 2008-09 काले दिल्लीविश्वविद्यालयस्य छात्रसंघस्य अध्यक्षा आसीत्। 2006 वर्षे विद्यालयस्य हिन्दुकलाशालायाम् Economics (Hons.) इति विद्योपाधिम् लब्धवती। 2010 वर्षे सा महोदया दिल्लीविद्यालये LL. B., London School of Economics विश्वविद्यालये LLM च उपाधी अपि लब्धवती [१] सा महोदया भारतीयजनतायुवामोर्चा संघठनस्य सदस्या अस्ति। 2015 वर्षे दिल्लीराज्यनिर्वाचने अरविन्दकेज्रिवालम् प्रत्यर्थयति स्म परंतु अपजयम् अप्राप्नोत्। [२]

सम्बद्धाः लेखाः

प्रमाणानि

फलकम्:Reflist

"https://sa.bharatpedia.org/index.php?title=नूपुर_शर्मा&oldid=10983" इत्यस्माद् प्रतिप्राप्तम्