निष्क्रमणसंस्कारः

भारतपीडिया तः
११:३८, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


फलकम्:हिन्दूधर्मः शिशोः गृहाद् प्रथमबहिर्निगमनं निष्क्रमणमित्युच्यते । चतुर्थमासि शुभे दिने संस्कारोऽयं करणीय इति मनुनोक्तम् । शिशोःमानसिक्यभिवृध्द्यर्थं वाह्मजगत ज्ञाननिमित्तं श्रीवृध्द्यर्थञ्च संस्कारोऽयं विधीयते ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=निष्क्रमणसंस्कारः&oldid=10402" इत्यस्माद् प्रतिप्राप्तम्