निदर्शनालङ्कारः

भारतपीडिया तः
१३:३४, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ



लक्षणश्लोकः

वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना ।
यद्दारुः सौम्यता सेयं पूर्णेन्दोरकलङ्कता ॥

विवरणम्

अत्र दातृपुरुषसौम्यत्वस्य उपमेयत्वस्य उपमेयवाक्यार्थस्य पूर्णेन्दोरकलङ्कत्वस्य उपमानवाक्यार्थस्य यत्तद्भ्यामैक्यारोपः ।

उदाहरणान्तरम्

अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं
स्थलेऽब्जमवरोपितं सुचितमूषरे वर्षितम् ।
श्वपुच्छमवनामितं वधिरकर्णजापः कृतो
धृतोऽन्धमुखदर्पणो यदबुधोजनसेवितः ॥

अत्र बुधजनसेवायाः अरण्यरोदनादीनां च यत्तद्भ्यामैक्यारोपः ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=निदर्शनालङ्कारः&oldid=1553" इत्यस्माद् प्रतिप्राप्तम्