नरसिंहगुप्तः बालादित्यः

भारतपीडिया तः
२०:०९, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

नरसिंहगुप्तः गुप्तराज्यस्य नृपतिः आसीत्। सः पुरुगुप्तस्य पुत्रः आसित्। सः कन्याकुब्जराजेन यशोवर्मणा सह हूणान् विजितवान्। तस्य मुद्रिका नलन्दायाम् उपलब्धा। तस्य राज्ञ्याः नाम श्रीमित्रदेवी। तस्य पुत्रः कुमारगुप्तःIII आसीत्।