ध्

भारतपीडिया तः
२०:२०, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:संस्कृतवर्णमाला

ध् कारः
उच्चारणम्

अस्य उच्चारणस्थानंदन्ताः सन्ति । एषः व्यञ्जनवर्णः। तवर्गस्य चतुर्थः वर्णः | महाप्राणवर्णः अयम् ।"कादयो मावसानाः स्पर्शाः" । लृतुलसानां दन्ताः -सि० कौ०

नानार्थाः

“धो ना धर्मे कुबेरे च क्लीबं तु वसुनि स्मृतम्”- मेदिनीकोशः

  1. धर्मः
  2. कुबेरः
  3. मनुः
  4. चतुर्मुखः
  5. गृहम्

“धःपुंसीन्द्रे ध्वनौ ध्याने श्रीदे धन्वन्तरौ घटे। धं वेश्मनि ”

  1. इन्द्रः
  2. ध्वनिः
  3. ध्यानम्
  4. धनम्
  5. धन्वन्तरिः
  6. घटः
"https://sa.bharatpedia.org/index.php?title=ध्&oldid=5604" इत्यस्माद् प्रतिप्राप्तम्