धनानन्दः

भारतपीडिया तः
१४:१३, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

धननन्दः महापद्मनन्दस्य कनिष्ठः पुत्रः नन्दवंशस्य अन्तिमः राजा च आसीत्। सः सामान्ययुगात् पूर्वं चतुर्थे शतके राज्यम् अकरोत्। सः दौष्कुल्यात् स्वक्रौर्यात् च प्रजैः द्विष्टः आसीत्। सः चाणक्यचन्द्रगुप्तमौर्याभ्यां जितः।

"https://sa.bharatpedia.org/index.php?title=धनानन्दः&oldid=8708" इत्यस्माद् प्रतिप्राप्तम्