धनञ्जयः

भारतपीडिया तः
१२:५१, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

दशरूपकस्य कारिकाकारः एव धनञ्जयः (Dhananjaya)। धनञ्जयः एकः संस्कृत-कविः वर्तते । एतस्य कालः १० शताब्दः इति कस्मिँश्चित् शासने उल्लेखः विद्यते । एषः वाक्पतिराज्ञः आस्थाने सभापतित्वेन आसीत् । एतेन दशरूपकम् इति ग्रन्थः लिखितः ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=धनञ्जयः&oldid=2388" इत्यस्माद् प्रतिप्राप्तम्