दोधकम्।

भारतपीडिया तः
०१:२७, २५ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


दोधकम्।

प्रतिचरणम् अक्षरसङ्ख्या ११

दोधकवृत्तमिदं भभभाद्गौ। – केदारभट्टकृत वृत्तरत्नाकर:३.३४

ऽ।। ऽ।। ऽ।। ऽऽ

भ भ भ ग ग।

यति: पादान्ते।

उदाहरणम्-

धर्ममतं विकलं, सबलं वाधर्ममतं समये यदि पार्थ। स्वं स्वयमेव सृजामि तदानीं, सत्परिपालनकर्म विधातुम्॥

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=दोधकम्।&oldid=10035" इत्यस्माद् प्रतिप्राप्तम्