देवमातरः

भारतपीडिया तः
२१:५१, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ
माता यशोदा

मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । इदि उपनिषदुक्तिः अनुवर्तते । तत्र प्रथमवन्दनं मातुः एव इति इयमुक्तिः प्रतिपादयति । भारतीयपरम्परायां मातुः स्थानम् उन्नतम् अस्ति । माता किल मनुष्याणां देवतानां च दैवतम् । इति भासमहाकवेः वचनं तु देवतानामपि माता श्रेष्ठा इति सूचयति । अस्यां लेखमालिकायां काश्चन देवजननीः परिचयस्य प्रयत्नः विधितः ।

फलकम्:देवमातरः

"https://sa.bharatpedia.org/index.php?title=देवमातरः&oldid=8161" इत्यस्माद् प्रतिप्राप्तम्