दश अवताराः

भारतपीडिया तः
२२:३९, २४ एप्रिल् २०२२ पर्यन्तं 103.216.207.183 (सम्भाषणम्) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ



मत्स्यः कूर्मो वराहश्च नारसिंहोऽथ वामनः । रामो रामश्च रामश्च कृष्णः कल्किश्च ते दशः ॥

दशावताराः के के-

1. मत्स्यः (सरलशरीरम्, जलेन विना न जीवेत्)
2. कूर्मः (पादाः आगतवन्तः, भूमिउपरि चलितुं शक्नोति)
3. वराहः (तीव्रधावनसामर्थ्यं, किञ्चित् विकसितः)
4. नृसिंहः (नरः अस्ति किन्तु मुखः सिंहस्य अस्ति)
5. वामनः (पूर्णविकसित मानवः किन्तु किञ्चित् लघुः अस्ति)
6. परशुरामः (पूर्णविकसितः किन्तु बहु क्रोधिस्वभावः)
7. श्रीरामः (सौम्यस्वभावः, धनुषंधारयति)
8. बलरामः (हलं धारयति, कृषिकार्यस्य परिचायकः)
9. श्रीकृष्णः (वंशीधारयति, बहुकलाविशेषज्ञः)
10. कल्किः (न आगतवान)

प्रथम पञ्चावताराः देहविकासपरिचायकाः अग्रे पञ्चवताराः संस्कृतिविकासपरिचायकाः | वैज्ञानिकरुपेण चिन्तयामः तर्हि एषा व्याख्या सत्यं दृश्यते |

"https://sa.bharatpedia.org/index.php?title=दश_अवताराः&oldid=2458" इत्यस्माद् प्रतिप्राप्तम्