दक्षिणदिबाङ्गव्यालीमण्डलम्

भारतपीडिया तः
१०:४५, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

दक्षिणदिबाङ्गव्यालीमण्डलम् (Lower Dibang Valley District) अरुणाचलप्रदेशराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं रोइन्गनगरम्

फलकम्:Infobox settlement

भौगोलिकम्

दक्षिणदिबाङ्गव्यालीमण्डलस्य विस्तारः ३९०० चतुरस्रकिलोमीटर्मितः अस्ति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं दक्षिणदिबाङ्गव्यालीमण्डलस्य जनसङ्ख्या १४५५३८ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ७.०१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९१९ अस्ति । अत्र साक्षरता ७०.३८ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले द्वे उपमण्डलानि स्तः। ते -

१.डम्बुक्

२.रोइन्ग

बाह्यानुबन्धाः

फलकम्:अरुणाचलप्रदेशस्य मण्डलानि