त्रिभुवनविश्वविद्यालयः

भारतपीडिया तः
१४:४७, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox university त्रिभुवन विश्वविद्यालयः नेपाल देशस्य सर्व प्राचीन विश्वविद्यालय अस्ति । अस्य स्थापना २०१६ तमे वैक्रमाब्दे अभवत् । तस्य प्रमुख कार्यालय काष्ठमण्डप उपत्यका स्थिते कीर्तिपुर नगरपालिका क्षेत्रान्तर्गत अवस्थितो वर्तते । उच्चशिक्षाकृते अयं नेपालस्य प्रथमाेच्च शैक्षिक संस्थारूपेण च प्रतिष्ठिताेऽस्ति । अयं ३०४२.५.२ राेपनि परिमितक्षेत्रे विस्तारिताेऽस्ति ।

सन्दर्भ ग्रन्था

<references>