तोटकम्।

भारतपीडिया तः
१२:२९, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


तोटकम्।

प्रतिचरणम् अक्षरसङ्ख्या १२

इह तोटकमम्बुधिसै: प्रथितम्।केदारभट्टकृत- वृत्तरत्नाकर:३. ४९

।।ऽ ।।ऽ ।।ऽ ।।ऽ

स स स स।

यति: पादान्ते।

उदाहरणम् -

विकलं यदि धर्ममतं बलवद्यदधर्ममतं च सृजामि तदा। स्वयर्जुन पालयितुं सुजनानवमर्दयितुं हि खलान्सकलान्॥

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=तोटकम्।&oldid=1436" इत्यस्माद् प्रतिप्राप्तम्