तृतीया

भारतपीडिया तः
१७:१३, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


भारतीयकालगणनानुगुणं मासस्य तृतीयं दिनं भवति । प्रत्येकस्मिन् मासे इयं तिथिः द्विवारम् आगच्छति । शुक्लपक्षस्य कृष्णपक्षस्य च तृतीयं दिनं तृतीया तिथिः भवति । तृतीयायाम् एव कानिचनभारतीयपर्वाणि भवन्ति । तेषु अक्षय्यतृतीया किञ्चन महापर्व अस्ति । वैशाखमासस्य शुक्लपक्षस्य तृतीयायाम् एतत् पर्व आचर्यते ।

फलकम्:भारतीयकालमानः

"https://sa.bharatpedia.org/index.php?title=तृतीया&oldid=5584" इत्यस्माद् प्रतिप्राप्तम्