तत्त्वोद्योतः

भारतपीडिया तः
२२:३०, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


तत्त्वोद्योतग्रन्थस्य रचयिता मध्वाचार्यः भवति। मध्वाचार्यः अस्मिन् ग्रन्थे मायावादस्य तथा शून्यवादस्य च साम्यता दर्शितवान् अस्ति।

  • अस्य ग्रन्थाय श्री जयतीर्थस्य टीका विद्यते।
  • अस्य ग्रन्थाय श्री हुलगि श्रीनाथाचार्यस्य द्वैतद्युमणिटीका सुप्रसिद्धा वर्तते।

"https://sa.bharatpedia.org/index.php?title=तत्त्वोद्योतः&oldid=4949" इत्यस्माद् प्रतिप्राप्तम्