टाइटेनियम् टेट्राक्लोराइड्

भारतपीडिया तः
१३:३२, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ



ऎष: रसायन संयोग: बहु अपायकर द्रव्य: । टैटानियं लोहस्य उत्पादनॆ मुख्य मध्यस्थ रसायन : । आङ्ग्ल भाषायां ऎतस्य अणुरुप संकेत: TiCl4 अस्ति ( Tickle4 इति । बुद्बुदाङ्क ताप्मान: ( boiling point ) १३६ डि\ सॆ ( 136 deg. Celsius ) । ऎतस्य रसायनस्य केवलं ऎक बिन्दु , ऎक घन दशिमान ( cubic decimetre ) परिमाणं हैड्रोक्लोरिक् आम्लस्य बाष्पवायून् उत्सृजति ।

सम्बद्धाः लेखाः