जीवाणुः

भारतपीडिया तः
१७:३५, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Taxobox

सामान्यजीवाणोः स्थापत्यम्

जीवाणवः लघुजन्तवः सन्ति। वयं तान् स्वनेत्राभ्यां द्रष्टुं न शक्नुमः। परं वयं सूक्ष्मदर्शन्या जीवाणून् द्रष्टुम् समर्थाः स्म। केचन जीवाणवः अपकारिणः। ते व्याधीहेतुकाः सन्ति अथवा भोजनम् मलिनीकुर्वन्ति। अन्ये उपकारकाः सन्ति। ते दधिदाधिके सुराम् औषधानि वा उत्पादयन्ति। तेषां विविधानि रूपाणि सन्ति - वर्तुलाकारं(coccus), कम्बु-रूपं (spirillium), पदविच्छेदचिह्नरूपं (vibrio) अण्डाकारकम् (bacillus) च। नीलजीवाणवः आहारं स्वयम् उत्पादयन्ति ।

अन्तोनि वोन् लूवेन्होक् जिवाणूनाम् प्रथमः दर्शकः आसीत्

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=जीवाणुः&oldid=174" इत्यस्माद् प्रतिप्राप्तम्