जांबुडा

भारतपीडिया तः
१६:४३, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

जांबुडा(ગુજરાતી-જાંબુડા)(English-jambuda) गुजरातराज्यस्य जामनगर मण्डले स्थितं, कालिंद्रीनद्याः तीरे  ग्राम: अस्ति। ग्रामस्य वर्तमानं यथा उज्ज्वलमस्ति, तथैव भूतकालोपि आसीत् । ग्रामस्य  विकासे गढ़वी समुदायस्य विशेष: प्रदानम अस्ति।जांबुड़ाग्रामे बहूनि वीक्षणीयस्थलानि सन्ति, यथा-चापलमाता मंदिरम्, शंकरवाडी मंदिरम्, खोड़ीयारमाता मंदिरम्, उधानम्, हिंगालाजमाता मंदिरम् , राम मंदिरम्, कृष्ण मंदिरम्, पुस्तकालयम्, इति। ग्रामस्य जनसंख्या : ३५०८ अस्ति। ग्रामे 'प्रधान मंत्री आदर्श ग्राम योजना:' सुचारू प्रचलति'[१]

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=जांबुडा&oldid=2337" इत्यस्माद् प्रतिप्राप्तम्