छत्रम्

भारतपीडिया तः
१४:००, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

छत्रं वर्षात् तथा घर्मात् रक्षति | प्राचीनकाले छत्रं तु चक्राधिपतेः चिन्हम् आसीत् | भगवतः उत्सवावसरेषु अपि देवाय छत्रसेवा भवति |

आधुनिकं छत्रम्

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=छत्रम्&oldid=8802" इत्यस्माद् प्रतिप्राप्तम्