चिब्बलगुड्डे

भारतपीडिया तः
१३:५९, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


तुङ्गानद्याः तीरे विद्यमाने अस्मिन् प्रदेशे श्रीसिद्धिविनायकः देवालयः वर्तते । पुराणप्रसिद्धे अस्मिन् प्रदेशे गुहासु मुनयः तपः चक्रुः । विशेषेण आकर्षणं नाम अत्र नद्यां मीनाः दृश्यन्ते । देवालयस्य विशेषो नाम मीनानां कृते तण्डुलं वा मण्डक्किं वा ददामि, नारिकेलफलनैवेद्यं च विनायकस्य कृते करोमि इति देवालये प्रतिजानाति चेत् सिब्बुरोगः निवारितः भवति ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=चिब्बलगुड्डे&oldid=4228" इत्यस्माद् प्रतिप्राप्तम्